Monday 2 January 2017

srimadraamayana maahaatmyam

श्रीरामः  शरणं  समस्त  जगतां  रामं  विना  का  गति 
       रामेण  प्रतिहन्यते  कलिमलं  रामाय  कार्यं  नमः 
रामात्  त्रस्यति  कालभीमभुजगो  रामस्य  सर्वं  वशे 
       रामे  भक्तिरखण्डिता भवतु मे  राम त्वमेवाश्रयः 

चित्रकूटालयं  राममिन्दिरानन्द  मन्दिरं 
वन्दे  च  परमानन्दं  भक्तानमभयप्रदम् 

ब्रह्म  विष्णु  महेशाद्या  यस्यांशा  लोकसाधकाः 
नमामि  देवं  चिद्रूपं  विशुद्धं  परमं  भजे 

रामनामपरा  ये  तु  घोरे  कलियुगे  द्विजाः 
त  एव  कृतकृत्याश्च  तेषां  नित्यं  नमोऽस्तु 

रामायणेति  येन्नाम  सकृदप्युच्यते  यदा 
ततैव  पापनिर्मुक्तो  विष्णुलोकं  स  गच्छति